अमरकोशः


श्लोकः

घृतमाज्यं हवि: सर्पिः नवनीतं नवोद्धृतम् । तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घृत घृतम् नपुंसकलिङ्गः घ्रियते । क्त कृत् अकारान्तः
2 आज्य आज्यम् नपुंसकलिङ्गः आऽज्यतेऽनेन । क्यप् कृत् अकारान्तः
3 हविस् हविस्म् नपुंसकलिङ्गः हूयते । इसि उणादिः सकारान्तः
4 सर्पिस् सर्पिस्म् नपुंसकलिङ्गः सर्पति इसि उणादिः सकारान्तः
5 नवनीत नवनीतम् नपुंसकलिङ्गः नवं च तन्नीतं च । तत्पुरुषः समासः अकारान्तः
6 नवोद्धृत नवोद्धृतम् नपुंसकलिङ्गः अकारान्तः
7 हैयङ्गवीन हैयङ्गवीनम् नपुंसकलिङ्गः ह्योगोदोहादुद्भवति । घञ् कृत् अकारान्तः