घृतम्

सुधाव्याख्या

घ्रिति । घ्रियते । 'घृ सेके' (भ्वा० प० अ०) । ‘अञ्जिघृसिभ्यः क्तः' (उ० ३.८९) । ‘घृतमाज्याम्बुदीप्तेषु' इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


घृ सेके
घृ + क्त - उणादि ३.८९
घृ + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
घृतम्
x000D