अमरकोशः


श्लोकः

सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि । ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्यमित्र्य अभ्यमित्र्यः पुंलिङ्गः अमित्रस्याभिमुखम् । अव्ययीभावः समासः अकारान्तः
2 अभ्यमित्रीय अभ्यमित्रीयः पुंलिङ्गः अमित्रस्याभिमुखम् तद्धितः अकारान्तः
3 अभ्यमित्रीण अभ्यमित्रीणः पुंलिङ्गः अमित्रस्याभिमुखम् । तद्धितः अकारान्तः
4 ऊर्जस्वाल् ऊर्जस्वाल् पुंलिङ्गः ऊर्जस् = अतिशयित ऊर्जोऽस्यास्ति । विनि तद्धितः लकारान्तः
5 ऊर्जस्विन् ऊर्जस्विन् पुंलिङ्गः अतिशयित ऊर्जोऽस्यास्ति । विनि तद्धितः नकारान्तः