अभ्यमित्र्यः

सुधाव्याख्या

य इति । अमित्रस्याभिमुखम् । ‘लक्षणेनाभिप्रती’ (२.१.१४) इत्यव्ययीभावः । अभ्यमित्रमलङ्गामी । ‘अभ्यमित्राच्छ च' (५.२.१७) चाद् यत्खौ ॥