अमरकोशः


श्लोकः

अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अदृष्ट अदृष्टम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
2 दृष्ट दृष्टम् नपुंसकलिङ्गः दृश्यते स्म । क्त कृत् अकारान्तः
3 अहिभय अहिभयम् नपुंसकलिङ्गः अहेर्भयम् ॥ तत्पुरुषः समासः अकारान्तः