अमरकोशः


श्लोकः

प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् । अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्राचीनावीत प्राचीनावीतम् नपुंसकलिङ्गः प्राचीनं प्रदक्षिणम् आवीयते स्म । क्त कृत् अकारान्तः
2 निवीत निवीतम् नपुंसकलिङ्गः नि वीयते स्म । क्त कृत् अकारान्तः
3 दैव दैवम् नपुंसकलिङ्गः देवानामिदम् । अण् तद्धितः अकारान्तः
4 काय कायम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः