अमरकोशः


श्लोकः

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः । आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्लान ग्लानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ग्लायति स्म । क्त कृत् अकारान्तः
2 ग्लास्नु ग्लास्नुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ग्लानशीलः । क्स्नु कृत् उकारान्तः
3 आमयाविन् आमयाविन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आमयोऽस्यास्ति । विनि तद्धितः नकारान्तः
4 विकृत विकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विक्रियते स्म । क्त कृत् अकारान्तः
5 व्याधित व्याधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्याधिः संजातोऽस्य । इटच् तद्धितः अकारान्तः
6 अपटु अपटुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पटोरन्यः ॥ तत्पुरुषः समासः उकारान्तः
7 आतुर आतुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आतोतोर्ति । कृत् अकारान्तः
8 अभ्यमित अभ्यमितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्यम्यते स्म । क्त कृत् अकारान्तः
9 अभ्यान्त अभ्यान्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
10 पामन पामनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पामास्यास्ति । तद्धितः अकारान्तः
11 कच्छुर कच्छुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कच्छूरस्यास्ति । तद्धितः अकारान्तः