अमरकोशः


श्लोकः

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे । स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दुहितृ दुहिता पुंलिङ्गः दोग्धि तृच् कृत् ऋकारान्तः
2 अपत्य अपत्यम् नपुंसकलिङ्गः यत् बाहुलकात् अकारान्तः
3 तोक तोकम् नपुंसकलिङ्गः तौति । बाहुलकात् अकारान्तः
4 औरस औरसः पुंलिङ्गः उरसा निर्मितः । अण् तद्धितः अकारान्तः
5 उरस्य उरस्यः पुंलिङ्गः उरसा निर्मितः । यत् तद्धितः अकारान्तः
6 तात तातः पुंलिङ्गः तनोति । क्त उणादिः अकारान्तः
7 जनक जनकः पुंलिङ्गः जनयति । ण्वुल् कृत् अकारान्तः
8 पितृ पितृः पुंलिङ्गः पाति । तृन् उणादिः ऋकारान्तः