तातः

सुधाव्याख्या

तातेति । तनोति । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३.९०) इति क्तः । ‘अनुदात्त-’ (६.४.३७) इति नलोपः-‘तातपलितजर्तुसूरताः’ इति तनोतेः क्तः, नलोपदीर्घौ च-इति मुकुटस्तु चिन्त्यः । तादृशसूत्राभावात् । तातोऽनुकम्प्ये पितरि’ इति हेमचन्द्रः ॥