अमरकोशः


श्लोकः

सैरंध्री परवेश्मस्था स्ववशा शिल्पकारिका । असिक्नी स्यादवृद्धा या प्रेष्यान्त:पुरचारिणी ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सैरन्ध्री सैरन्ध्री स्त्रीलिङ्गः सीरं धरति । कृत् ईकारान्तः
2 असिक्नी असिक्नी स्त्रीलिङ्गः सिनोति । क्त उणादिः ईकारान्तः