अमरकोशः


श्लोकः

नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नदीसर्ज नदीसर्जः पुंलिङ्गः नद्याः सर्जः ॥ तत्पुरुषः समासः अकारान्तः
2 वीरतरु वीरतरुः पुंलिङ्गः वीरश्वासौ तरुश्च । तत्पुरुषः समासः उकारान्तः
3 इन्द्रदु इन्द्रदुः पुंलिङ्गः इन्द्रस्य इन्द्र इव वा द्रुः ॥ तत्पुरुषः समासः उकारान्तः
4 ककुभ ककुभः पुंलिङ्गः अच् कृत् अकारान्तः
5 अर्जुन अर्जुनः पुंलिङ्गः अर्ज्यते । उनन् उणादिः अकारान्तः
6 राजादन राजादनः पुंलिङ्गः, नपुंसकलिङ्गः राजभिरद्यते । तत्पुरुषः समासः अकारान्तः
7 फलाध्यक्ष फलाध्यक्षः पुंलिङ्गः फलानामध्यक्षः ॥ तत्पुरुषः समासः अकारान्तः
8 क्षीरिका क्षीरिका स्त्रीलिङ्गः क्षीरमस्त्यस्याः । ठन् तद्धितः आकारान्तः