अमरकोशः


श्लोकः

महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च । अग्निज्वालासुभिक्षे तु धातकी धातृपुष्पिका ॥ १२४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महेरणा महेरणा स्त्रीलिङ्गः महदीरणमस्याः । बहुव्रीहिः समासः आकारान्तः
2 कुन्दुरुकी कुन्दुरुकी स्त्रीलिङ्गः कुन्दुरुरिव प्रतिकृतिः । कन् तद्धितः ईकारान्तः
3 सल्लकी सल्लकी स्त्रीलिङ्गः सत्कृत्य लक्यते वा । क्वुन् उणादिः ईकारान्तः
4 ह्लादिनी ह्लादिनी स्त्रीलिङ्गः शादयत्यवश्यम् । णिनि कृत् ईकारान्तः
5 अग्निज्वाला अग्निज्वाला स्त्रीलिङ्गः अग्नेज्वालेव । तत्पुरुषः समासः आकारान्तः
6 सुभिक्षा सुभिक्षा स्त्रीलिङ्गः सुष्टु भिक्ष्यते । घञ् कृत् आकारान्तः
7 धातकी धातकी स्त्रीलिङ्गः धातुं करोति । ण्वुल् कृत् ईकारान्तः
8 धातृपुष्पिका धातृपुष्पिका स्त्रीलिङ्गः धातृ पुष्पमस्याः । बहुव्रीहिः समासः आकारान्तः