अमरकोशः


श्लोकः

समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोह: स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शाखा शाखा स्त्रीलिङ्गः शाख्यते वृक्षोऽनया । अच् कृत् आकारान्तः
2 लता लता स्त्रीलिङ्गः अच् कृत् आकारान्तः
3 स्कन्धशाखा स्कन्धशाखा स्त्रीलिङ्गः आकारान्तः
4 शाला शाला स्त्रीलिङ्गः आकारान्तः
5 शिफा शिफा स्त्रीलिङ्गः शेते । फक् बाहुलकात् आकारान्तः
6 जटा जटा स्त्रीलिङ्गः जटति । अच् कृत् आकारान्तः
7 अवरोह अवरोहः पुंलिङ्गः वटादेः शाखाया अवलम्बिनी शिफा ॥ search + shabda + in + shloka =मूलादूर्ध्वं गता शिफा लता यत् । अकारान्तः
8 मूल मूला स्त्रीलिङ्गः अकारान्तः