अमरकोशः


श्लोकः

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ । स्यादाच्छुरितकं हास: सोत्प्रासः स मनाक् स्मितम् ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवहित्था अवहित्था स्त्रीलिङ्गः द्वे सात्विकभावस्य मूर्च्छापरपर्यायस्य । कः कृत् आकारान्तः
2 आकारगुप्ति आकारगुप्तिः स्त्रीलिङ्गः आकारस्य शोकादिजनितमुखम्लान्यादेर्गोपनम् । क्तिन् कृत् इकारान्तः
3 संवेग संवेगः पुंलिङ्गः संवेजनं संचलनम् ॥ घञ् कृत् अकारान्तः
4 संभ्रम संभ्रमः पुंलिङ्गः सम्भ्रमणम् । घञ् कृत् अकारान्तः
5 आच्छुरितक आच्छुरितकम् नपुंसकलिङ्गः घञ् कृत् अकारान्तः
6 स्मित स्मितम् नपुंसकलिङ्गः स हासो मनागल्पः । क्तः कॄदन्तः अकारान्तः