अमरकोशः


श्लोकः

भगिनीपतिरावुत्तो भावो विद्वानथावुक: । जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आवुत्त आवुत्तः पुंलिङ्गः भगिनीति । क्विप् कृत् अकारान्तः
2 भाव भावः पुंलिङ्गः वयति परिभावयति । अच् कृत् अकारान्तः
3 आवुक आवुकः पुंलिङ्गः अवति । अण् बाहुलकात् अकारान्तः
4 युवराज युवराजः अकारान्तः
5 कुमार कुमार पुंलिङ्गः कुमारयति । अच् कृत् अकारान्तः
6 भर्तृदारक भर्तृदारक पुंलिङ्गः भर्तू राज्ञो दारकः । ण्वुल् कृत् अकारान्तः