अमरकोशः


श्लोकः

स्वनिते वस्त्रपर्णानां भूषणानां च शिञ्जितम् । निक्वाणो निक्वण: क्वाण: क्वणः क्वणनमित्यपि ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिञ्जित शिञ्जितम् नपुंसकलिङ्गः भूषणानां ध्वनौ । क्तः कृत् अकारान्तः
2 निक्वाण निक्वाणः पुंलिङ्गः अप् कृत् अकारान्तः
3 निक्वण निक्वणः पुंलिङ्गः अप् कृत् अकारान्तः
4 क्वाण क्वाणः पुंलिङ्गः घञ् कृत् अकारान्तः
5 क्वण क्वणः पुंलिङ्गः घञ् कृत् अकारान्तः
6 क्वणन क्वणनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः