अमरकोशः


श्लोकः

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षण: ते तु मुहूर्तो द्वादशास्त्रियाम् ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काष्ठा काष्ठा स्त्रीलिङ्गः काशते । कथन् उणादिः आकारान्तः
2 कला कला स्त्रीलिङ्गः कलयति । अच् कृत् आकारान्तः
3 क्षण क्षणः पुंलिङ्गः क्षणोति । अच् कृत् अकारान्तः
4 मुहूर्त मुहूर्तः पुंलिङ्गः, नपुंसकलिङ्गः क्त उणादिः अकारान्तः