तिरः

सुधाव्याख्या

- तरणम् । ‘तॄ’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘क्वचिदपवादविषयेऽपि-' इतीर् ॥