पूर्वेद्युः

सुधाव्याख्या

- पूर्वोत्तरापरेभ्योऽधरान्यान्यतरेभ्यश्च ‘पूर्वेऽह्नि' इत्यादावर्थे पूर्वेद्युरादयः शब्दा भवन्तीत्यन्वयः । आदिना ‘उत्तरेऽह्नि, अपरेह्नि, अन्यस्मिन्नह्नि, अन्यतरस्मिन्नह्नि, इतरस्मिन्नह्नि । द्वितीयेनादिशब्देन ‘उत्तरेद्युः’ ‘अपरेद्युः’ ‘अधरेद्युः’ ‘अन्येद्युः’ ‘अन्यतरेयुः ‘इतरेद्युः । ‘सद्यःपरुत्-' (५.३.२२) इत्यादिना निपातितः । ‘पूर्वद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे' इति रुद्रः ।


प्रक्रिया

धातुः -


nan