अद्य

सुधाव्याख्या

- अत्रास्मिन् अहनि । ‘सद्यःपरुत्-' (५.३.२२) इति ‘अद्य शब्दः साधुः ॥


प्रक्रिया

धातुः -


अद्य - सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः 5.3.22
अद्य - स्वरादिनिपातमव्ययम् 1.1.37
अद्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अद्य - अव्ययादाप्सुपः 2.4.82
पूर्वेद्युस् - स्वरादिनिपातमव्ययम् 1.1.37
पूर्वेद्युस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पूर्वेद्यु - अव्ययादाप्सुपः 2.4.82
पूर्वेद्यु + रु - ससजुषो रुः 8.2.66
पूर्वेद्यु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पूर्वेद्युः - खरवसानयोर्विसर्जनीयः 8.3.15