स्म

सुधाव्याख्या

- स्यति, ‘षोऽन्तकर्मणि' (दि० प० अ०) ड्म् प्रत्ययः । ‘स्मिङो ङः' (वा० ३.२.१०१) वा ॥


प्रक्रिया

धातुः -


षोऽन्तकर्मणि
सो - धात्वादेः षः सः 6.1.64
सो + डम् – बाहुलकात् ।
सो + म - चुटू 1.3.7, तस्य लोपः 1.3.9
स् + म - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
स्म - स्वरादिनिपातमव्ययम् 1.1.37
स्म + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्म - अव्ययादाप्सुपः 2.4.82