शनैः

सुधाव्याख्या

- शणति । ‘शण दाने' (भ्वा० प० से०) । शानयति वा । ‘शान तेजने' (भ्वा० उ० से०) । ऐस् प्रत्ययः । पृषोदरादित्वात् (६.३.१०९) णस्य नः, हस्वो वा ॥ अद्रुतेऽशीघ्रार्थे ।