अवश्यम्

सुधाव्याख्या

- अव श्यायते । ‘श्यैङ् गतौ' (भ्वा० आ० अ०) । डम् प्रत्ययः ॥


प्रक्रिया

धातुः -


श्यैङ् गतौ
श्यै - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अव + श्यै + डम् – बाहुलकात् ।
अव + श्यै + अम् - चुटू 1.3.7, तस्य लोपः 1.3.9
अव + श्य् + अम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
अवश्यम् - स्वरादिनिपातमव्ययम् 1.1.37
अवश्यम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अवश्यम् - अव्ययादाप्सुपः 2.4.82