क्षारः

सुधाव्याख्या

क्षेति । क्षरति । ‘क्षर सञ्चलने' (भ्वा० प० से०) । ‘ज्वलिति-' (३.१.१४०) इति णः । ‘क्षारः काचे रसे गुडे । भस्मनि धूर्ते लवणे' इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


क्षरँ सञ्चालने
क्षर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षर् + ण - ज्वलितिकसन्तेभ्यो णः 3.1.140
क्षर् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
क्षार - अत उपधायाः 7.2.116
क्षारः
x000D