आरकूटः

सुधाव्याख्या

‘ऋ गतौ' (भ्वा० प० अ०) । भावे घञ् (३.३.१८) । आरं कूटयते । ‘कूट दाहे’ (चु० उ० से०) । अच् (३.१.१३४) । ‘आरकूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम्’ इति रभसः ॥