रीतिः

सुधाव्याख्या

रीति । रीयते । ‘रीङ् क्षरणे' (दि० आ० अ०) । रिणाति वा । ‘री गतिरेषणयोः’ (क्र्या० प० अ०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘रीतिः स्त्रियां स्यन्दप्रचारयोः । पित्तले लोहकिट्टे च’ (इति मेदिनी) ॥