दुवर्णम्

सुधाव्याख्या

द्विति । सुवर्णापेक्षया दुष्टो वर्णोऽस्य, अनेन वा । ‘दुर्वर्णं त्रिष्वसद्वर्णे क्लीबमैलेयरूप्ययोः' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


दुर् + वर्ण
दुवर्णम्
x000D