मरकतम्

सुधाव्याख्या

मरकं तरन्त्यनेन । ‘तॄ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः ॥


प्रक्रिया

धातुः -


तॄ प्लवनतरणयोः
मरक + अम् + तॄ + ड – वा ३.२.१०१
मरक + तॄ + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
मरक + तॄ + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
मरक + त् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
मरकतम्
x000D