गारुत्मतम्

सुधाव्याख्या

गेति । गरुत्मतो जातत्वात् ‘तस्येदम्' (४.३.१२०) इत्यण् ॥


प्रक्रिया

धातुः -


गरुत्मत + ङस् + अण् - तस्येदम् 4.3.120
गरुत्मत + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
गरुत्मत + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गरुत्मत् + अ - यस्येति च 6.4.148
गारुत्मत - तद्धितेष्वचामादेः 7.2.117
गारुत्मतम्
x000D