कार्षापणः

सुधाव्याख्या

कार्षापणः ।


प्रक्रिया

धातुः -


कर्ष + ङस् + अण् - तस्येदम् 4.3.120 सुपो धातुप्रातिपदिकयोः 2.4.71
कर्ष + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्ष + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कर्ष् + अ यस्येति च 6.4.148
कार्षः - तद्धितेष्वचामादेः 7.2.117
पणँ व्यवहारादौ
आ + पण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + पण् + अप् - नित्यं पणः परिमाणे 3.3.66
आपण् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कार्ष + ङस् + आपण + सु
कार्ष + आपण - सुपो धातुप्रातिपदिकयोः 2.4.71
कार्षापण - अकः सवर्णे दीर्घः 6.1.101
कार्षापण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कार्षापण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कार्षापण + रु - ससजुषो रुः 8.2.66
कार्षापण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कार्षापणः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D