कीलकः

सुधाव्याख्या

कील्यते (अत्र) । ‘कील बन्धे’ (भ्वा० प० से०) । ‘हलश्च' (३.३.१२१) इति घञ् । स्वार्थे कन् (ज्ञापि० ४.४.५) ॥