प्रष्ठौही

सुधाव्याख्या

प्रेति । प्रष्ठं वहति । ‘वहश्च' (३.२.६४) इति ण्विः । ‘वहः' (४.१.७१) इति ङीष् । ‘पष्ठौही' इति पाठे पृषोदरादित्वात् (६.३.१०९) रलोपः ॥


प्रक्रिया

धातुः -


वहँ प्रापणे
वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रष्ठ + अम् + वह् + ण्वि - वहश्च 3.2.64
प्रष्ठ + वह् + इ
प्रष्ठौह्
प्रष्ठौह् + ङीष् - कद्रुकमण्डल्वोश्छन्दसि 4.1.71
प्रष्ठौह् + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रष्ठौही (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D