नैचिकी

सुधाव्याख्या

स्येति । नीचैश्चरति । ‘चरति' (४.४.८) इति ठक् । ‘अव्ययानाम्-' (६.४.१४४) इति टिलोपः । यद्वा ‘निचि’ ‘कर्णशिरोदेशे' इति रभसः । ततः स्वार्थे कन् (ज्ञापि० ५.४.५) । प्रशस्तं निचिकमस्याः । ‘ज्योत्स्नादिभ्यः' (वा० ५.२.१०३) इत्यण् । 'नैचिकी गौरुत्तमा तु नीचिकी सा प्रकीर्तिता' इति नाममाला ॥


प्रक्रिया

धातुः -


नीच + ठक् - चरति 4.4.8
नीच + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नीच + इक् + अ - ठस्येकः 7.3.50
नीच् + इक - यस्येति च 6.4.148
नैचिक - किति च 7.2.118
नैचिकी
x000D