प्रष्ठवाड्

सुधाव्याख्या

प्रेति । प्रष्ठमग्रगामिनं वहति । ‘वहश्च' (३.२.६४) इति ण्विः । स्वामी तु–पञ्चमं षष्ठं वा वर्षं वहन्ति, इति विगृह्य (‘प्रष्ठवाट्' इति) रेफरहितं पठति । तत्र पृषोदरादित्वं (६.३.१०९) बोध्यम् ॥


प्रक्रिया

धातुः -


वहँ प्रापणे
वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
(प्रष्ठ + अम्) वह् + ण्वि - वहश्च 3.2.64
प्रष्ठ + वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रष्ठवह् (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
प्रष्ठवाड् – होढः । झलां जशोऽन्ते ।
x000D