नस्तितः

सुधाव्याख्या

स्येति । नसनम् । ‘णस कौटिल्ये' (भ्वा० आ० से०) । क्तः (३.३.११४) । नस्तं कृतमस्य । ‘प्रातिपदिकाद्धात्वर्थे-’ (चु० अ० सू०) इति णिच् । ततः कर्मणि क्तः (३.२.१०२) ॥


प्रक्रिया

धातुः -


णसँ कौटिल्ये
नस् - णो नः 6.1.65, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नस् + क्त - नपुंसके भावे क्तः 3.3.114
नस् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नस्त + णिच् - प्रातिपदिकाद्धात्वर्थे बहुलम् (3.1.26) । वार्तिकम् ।
नस्त + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नस्त + इ + क्त - निष्ठा 3.2.102
नस्त + क्त - णेरनिटि 6.4.51
नस्त + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नस्त + इ + त - आर्धधातुकस्येड् वलादेः 7.2.35
नस्तित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नस्तित + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नस्तित + रु - ससजुषो रुः 8.2.66
नस्तित + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नस्तितः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D