इट्चरः

सुधाव्याख्या

एषणम् इट् । ‘इषु इच्छायाम् (तु० प० से०) । क्विप् (३.२.१७८) । इषा चरति । अच् (३.१.१३४) । केचित् ‘इत्वरः' इति पठन्ति । एति तच्छीलः । ‘इण्नश्जि-' (३.२.१६३) इति क्वरप् । तुक् (६.१.७१) ॥


प्रक्रिया