निकामम्

सुधाव्याख्या

केति । कमनम् । ‘कमु कान्तौ' (भ्वा० आ० से०) । घञ् । (३.३.१८) । ‘विशेषैर्यद्यबाधितः’ इति क्लीबत्वम् । 'कामं बाढेऽनुमतिरेतसोः । कामः स्वरेच्छाकाम्येषु' इति हैमः ॥