तरला

सुधाव्याख्या

तरणम् । ‘तॄ प्लवनादौ’ (भ्वा० प० से०) । ‘ॠदोरप्’ (३.३.५७) । तरं लाति । ‘आतोऽनुप-' (३.२.३) इति कः ॥