कूर्चिका

सुधाव्याख्या

क्विति । कूर्चति । ‘कूर्च विकारे' (भ्वादेराकृतिगणत्वाद्वोध्यः । संज्ञायां ण्वुल् (३.३.१०९) । कूच मस्त्वादिरस्त्यस्या वा । ‘अतः-’ (५.२.११५) इति ठन् । ‘दना सह पयः पक्वं यत्तत्स्याद्दधिकूर्चिका । तक्रेण पक्वं यत् क्षीरं सा भवेत्त क्रकूर्चिका' । ‘कुर्चिका सूचिकायां च तूलिकायां च कुड्मले । कपाटाकुटिले (टोद्भेदने) क्षीरविकृतावपि योषिति' (इति मेदिनी) ॥