सिता

सुधाव्याख्या

सिनोति । ‘षिञ् बन्धने' (स्वा० उ० अ०) । ‘अञ्जिघृसिभ्यः क्तः’ (उ० ३.८९) । शुक्लवर्णत्वाद्वा सिता । ‘सितमवसिते च बद्धे धवले त्रिषु । शर्करायां स्त्री' (इति मेदिनी) ॥