शीतशिवम्

सुधाव्याख्या

शीतं च तच्छिवं च । ‘अथ शीतशिवं क्लीबं शैलेयमणिमन्थयोः । पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधौ (इति मेदिनी) । शितं शुभ्रम् । सितं च तच्छिवं च । (सितशिवम्)-इति मुकुटः ॥