नागरम्

सुधाव्याख्या

नगरे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे’ (इति मेदिनी) ॥