विश्वम्

सुधाव्याख्या

विशति । ‘विश प्रवेशने’ (तु० प० अ०) । ‘अशुप्रुषि-’ (उ० १.१५१) इत्यादिना क्वुन् । ‘विश्वं कृत्स्ने च भुवने, विश्वे देवेषु, नागरे । विश्वाप्यतिविषायां स्यात्’ इति विश्वः । (विश्वा) त्वतिविषायां स्त्री, जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदे त्वखिले त्रिषु’ (इति मेदिनी) ॥