आर्द्रकम्

सुधाव्याख्या

आर्द्रेति । आर्द्रायां जातम् । पूर्वाह्णापराह्णार्द्रा-’ (४.३.२८) इति वुन् । आर्द्रयति । जिह्वाम् । क्वुन् (उ० २.३२) वा । आर्द्रसंज्ञकं वा । संज्ञायां कन्; (५.३.७५) । अर्दति कफं वा । ‘अर्द हिंसायाम्’ (चु० उ० से०) । ‘अर्देदीर्घश्च’ (उ० २.१८) इति रक् ॥