कणा

सुधाव्याख्या

कणति । ‘कण शब्दे' (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च । कणोऽतिसूक्ष्मे धान्यांशे' इति विश्वः (मेदिनी) ॥