धर्मपत्तनम्

सुधाव्याख्या

धर्मपत्तने जातम् । ‘तत्र जातः' (४.३.२५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः ॥


प्रक्रिया

धातुः -


धर्मपत्तन + ङि + अण् - तत्र जातः 4.3.25
धर्मपत्तन + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
धर्मपत्तन + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धर्मपत्तन् + अ - यस्येति च 6.4.148
धर्मपत्तन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धर्मपत्तन + अम् - अतोऽम् 7.1.24
धर्मपत्तनम् - अमि पूर्वः 6.1.107
x000D