चुक्रम्

सुधाव्याख्या

चकति(ते) । ‘चक तृप्तौ प्रतीघाते च' (भ्वा० आ० से०) । ‘चकिरम्योरुच्चोपधायाः' (उ० २.१४) इति रक् । चुक्रं वृक्षाम्ले चाङ्गेर्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति विश्वः (मेदिनी) ॥