तर्दूः

सुधाव्याख्या

स्यादिति । तरति । ‘तॄ प्लवनतरणयोः' (भ्वा० प० से०) । ‘त्रो दुट् च (उ० १.८९) इत्यू:, दुडागमश्च । तर्दति । ‘तर्द हिंसायाम्' (भ्वा० प० से०) । तृणत्ति वा । ‘उतृदिर् हिंसानादरयोः’ (रु० उ० अ०) इति क । बाहुलकादूः ॥