पिठरः

सुधाव्याख्या

पीति । पेठति । ‘पिठ बन्धे’ (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । पिठं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥