ऋणम्

सुधाव्याख्या

ऋणमिति । अर्यते स्म । ‘ऋ गतौ’ (भ्वा० प० अ०) । क्तः (३.२.१०२) । ‘ऋणमाधमर्ण्ये’ (८.२.६०) इति नत्वम् । ‘ऋणं देये जले दुर्गे’ इति हैमः ॥